निस् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्खूर्देत
निष्खूर्देयाताम्
निष्खूर्देरन्
मध्यम
निष्खूर्देथाः
निष्खूर्देयाथाम्
निष्खूर्देध्वम्
उत्तम
निष्खूर्देय
निष्खूर्देवहि
निष्खूर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निष्खूर्द्येत
निष्खूर्द्येयाताम्
निष्खूर्द्येरन्
मध्यम
निष्खूर्द्येथाः
निष्खूर्द्येयाथाम्
निष्खूर्द्येध्वम्
उत्तम
निष्खूर्द्येय
निष्खूर्द्येवहि
निष्खूर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः