दुर् + खूर्द् धातुरूपाणि - खुर्दँ क्रीडायामेव - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुष्खूर्देत
दुष्खूर्देयाताम्
दुष्खूर्देरन्
मध्यम
दुष्खूर्देथाः
दुष्खूर्देयाथाम्
दुष्खूर्देध्वम्
उत्तम
दुष्खूर्देय
दुष्खूर्देवहि
दुष्खूर्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुष्खूर्द्येत
दुष्खूर्द्येयाताम्
दुष्खूर्द्येरन्
मध्यम
दुष्खूर्द्येथाः
दुष्खूर्द्येयाथाम्
दुष्खूर्द्येध्वम्
उत्तम
दुष्खूर्द्येय
दुष्खूर्द्येवहि
दुष्खूर्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः