सम् + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
सङ्क्लन्द्यात् / संक्लन्द्यात् / सङ्क्लन्द्याद् / संक्लन्द्याद्
सङ्क्लन्द्यास्ताम् / संक्लन्द्यास्ताम्
सङ्क्लन्द्यासुः / संक्लन्द्यासुः
मध्यम
सङ्क्लन्द्याः / संक्लन्द्याः
सङ्क्लन्द्यास्तम् / संक्लन्द्यास्तम्
सङ्क्लन्द्यास्त / संक्लन्द्यास्त
उत्तम
सङ्क्लन्द्यासम् / संक्लन्द्यासम्
सङ्क्लन्द्यास्व / संक्लन्द्यास्व
सङ्क्लन्द्यास्म / संक्लन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
सङ्क्लन्दिषीष्ट / संक्लन्दिषीष्ट
सङ्क्लन्दिषीयास्ताम् / संक्लन्दिषीयास्ताम्
सङ्क्लन्दिषीरन् / संक्लन्दिषीरन्
मध्यम
सङ्क्लन्दिषीष्ठाः / संक्लन्दिषीष्ठाः
सङ्क्लन्दिषीयास्थाम् / संक्लन्दिषीयास्थाम्
सङ्क्लन्दिषीध्वम् / संक्लन्दिषीध्वम्
उत्तम
सङ्क्लन्दिषीय / संक्लन्दिषीय
सङ्क्लन्दिषीवहि / संक्लन्दिषीवहि
सङ्क्लन्दिषीमहि / संक्लन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः