दुर् + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुष्क्लन्द्यात् / दुष्क्लन्द्याद्
दुष्क्लन्द्यास्ताम्
दुष्क्लन्द्यासुः
मध्यम
दुष्क्लन्द्याः
दुष्क्लन्द्यास्तम्
दुष्क्लन्द्यास्त
उत्तम
दुष्क्लन्द्यासम्
दुष्क्लन्द्यास्व
दुष्क्लन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुष्क्लन्दिषीष्ट
दुष्क्लन्दिषीयास्ताम्
दुष्क्लन्दिषीरन्
मध्यम
दुष्क्लन्दिषीष्ठाः
दुष्क्लन्दिषीयास्थाम्
दुष्क्लन्दिषीध्वम्
उत्तम
दुष्क्लन्दिषीय
दुष्क्लन्दिषीवहि
दुष्क्लन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः