प्रति + क्लन्द् धातुरूपाणि - क्लदिँ वैक्लव्ये वैकल्य इत्येके इत्यन्ये - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिक्लन्द्यात् / प्रतिक्लन्द्याद्
प्रतिक्लन्द्यास्ताम्
प्रतिक्लन्द्यासुः
मध्यम
प्रतिक्लन्द्याः
प्रतिक्लन्द्यास्तम्
प्रतिक्लन्द्यास्त
उत्तम
प्रतिक्लन्द्यासम्
प्रतिक्लन्द्यास्व
प्रतिक्लन्द्यास्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रतिक्लन्दिषीष्ट
प्रतिक्लन्दिषीयास्ताम्
प्रतिक्लन्दिषीरन्
मध्यम
प्रतिक्लन्दिषीष्ठाः
प्रतिक्लन्दिषीयास्थाम्
प्रतिक्लन्दिषीध्वम्
उत्तम
प्रतिक्लन्दिषीय
प्रतिक्लन्दिषीवहि
प्रतिक्लन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः