सम् + उत् + नद् धातुरूपाणि - लट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नदति / समुद्नदति
समुन्नदतः / समुद्नदतः
समुन्नदन्ति / समुद्नदन्ति
मध्यम
समुन्नदसि / समुद्नदसि
समुन्नदथः / समुद्नदथः
समुन्नदथ / समुद्नदथ
उत्तम
समुन्नदामि / समुद्नदामि
समुन्नदावः / समुद्नदावः
समुन्नदामः / समुद्नदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समुन्नद्यते / समुद्नद्यते
समुन्नद्येते / समुद्नद्येते
समुन्नद्यन्ते / समुद्नद्यन्ते
मध्यम
समुन्नद्यसे / समुद्नद्यसे
समुन्नद्येथे / समुद्नद्येथे
समुन्नद्यध्वे / समुद्नद्यध्वे
उत्तम
समुन्नद्ये / समुद्नद्ये
समुन्नद्यावहे / समुद्नद्यावहे
समुन्नद्यामहे / समुद्नद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः