अप + नद् धातुरूपाणि - लट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपनदति
अपनदतः
अपनदन्ति
मध्यम
अपनदसि
अपनदथः
अपनदथ
उत्तम
अपनदामि
अपनदावः
अपनदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपनद्यते
अपनद्येते
अपनद्यन्ते
मध्यम
अपनद्यसे
अपनद्येथे
अपनद्यध्वे
उत्तम
अपनद्ये
अपनद्यावहे
अपनद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः