परि + नद् धातुरूपाणि - लट् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परिणदति
परिणदतः
परिणदन्ति
मध्यम
परिणदसि
परिणदथः
परिणदथ
उत्तम
परिणदामि
परिणदावः
परिणदामः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिणद्यते
परिणद्येते
परिणद्यन्ते
मध्यम
परिणद्यसे
परिणद्येथे
परिणद्यध्वे
उत्तम
परिणद्ये
परिणद्यावहे
परिणद्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः