सम् + उत् + नद् धातुरूपाणि - लङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
समुदनदत् / समुदनदद्
समुदनदताम्
समुदनदन्
मध्यम
समुदनदः
समुदनदतम्
समुदनदत
उत्तम
समुदनदम्
समुदनदाव
समुदनदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
समुदनद्यत
समुदनद्येताम्
समुदनद्यन्त
मध्यम
समुदनद्यथाः
समुदनद्येथाम्
समुदनद्यध्वम्
उत्तम
समुदनद्ये
समुदनद्यावहि
समुदनद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः