परि + नद् धातुरूपाणि - लङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
पर्यणदत् / पर्यणदद्
पर्यणदताम्
पर्यणदन्
मध्यम
पर्यणदः
पर्यणदतम्
पर्यणदत
उत्तम
पर्यणदम्
पर्यणदाव
पर्यणदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
पर्यणद्यत
पर्यणद्येताम्
पर्यणद्यन्त
मध्यम
पर्यणद्यथाः
पर्यणद्येथाम्
पर्यणद्यध्वम्
उत्तम
पर्यणद्ये
पर्यणद्यावहि
पर्यणद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः