अप + नद् धातुरूपाणि - लङ् लकारः

णदँ अव्यक्ते शब्दे - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अपानदत् / अपानदद्
अपानदताम्
अपानदन्
मध्यम
अपानदः
अपानदतम्
अपानदत
उत्तम
अपानदम्
अपानदाव
अपानदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपानद्यत
अपानद्येताम्
अपानद्यन्त
मध्यम
अपानद्यथाः
अपानद्येथाम्
अपानद्यध्वम्
उत्तम
अपानद्ये
अपानद्यावहि
अपानद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः