श्वङ्क् + सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्किषिषीष्ट
शिश्वङ्किषिषीयास्ताम्
शिश्वङ्किषिषीरन्
मध्यम
शिश्वङ्किषिषीष्ठाः
शिश्वङ्किषिषीयास्थाम्
शिश्वङ्किषिषीध्वम्
उत्तम
शिश्वङ्किषिषीय
शिश्वङ्किषिषीवहि
शिश्वङ्किषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्किषिषीष्ट
शिश्वङ्किषिषीयास्ताम्
शिश्वङ्किषिषीरन्
मध्यम
शिश्वङ्किषिषीष्ठाः
शिश्वङ्किषिषीयास्थाम्
शिश्वङ्किषिषीध्वम्
उत्तम
शिश्वङ्किषिषीय
शिश्वङ्किषिषीवहि
शिश्वङ्किषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः