श्वङ्क् + णिच्+सन् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिष्यात् / शिश्वङ्कयिष्याद्
शिश्वङ्कयिष्यास्ताम्
शिश्वङ्कयिष्यासुः
मध्यम
शिश्वङ्कयिष्याः
शिश्वङ्कयिष्यास्तम्
शिश्वङ्कयिष्यास्त
उत्तम
शिश्वङ्कयिष्यासम्
शिश्वङ्कयिष्यास्व
शिश्वङ्कयिष्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिषीष्ट
शिश्वङ्कयिषिषीयास्ताम्
शिश्वङ्कयिषिषीरन्
मध्यम
शिश्वङ्कयिषिषीष्ठाः
शिश्वङ्कयिषिषीयास्थाम्
शिश्वङ्कयिषिषीध्वम्
उत्तम
शिश्वङ्कयिषिषीय
शिश्वङ्कयिषिषीवहि
शिश्वङ्कयिषिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
शिश्वङ्कयिषिषीष्ट
शिश्वङ्कयिषिषीयास्ताम्
शिश्वङ्कयिषिषीरन्
मध्यम
शिश्वङ्कयिषिषीष्ठाः
शिश्वङ्कयिषिषीयास्थाम्
शिश्वङ्कयिषिषीध्वम्
उत्तम
शिश्वङ्कयिषिषीय
शिश्वङ्कयिषिषीवहि
शिश्वङ्कयिषिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः