श्वङ्क् + णिच् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
श्वङ्क्यात् / श्वङ्क्याद्
श्वङ्क्यास्ताम्
श्वङ्क्यासुः
मध्यम
श्वङ्क्याः
श्वङ्क्यास्तम्
श्वङ्क्यास्त
उत्तम
श्वङ्क्यासम्
श्वङ्क्यास्व
श्वङ्क्यास्म
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वङ्कयिषीष्ट
श्वङ्कयिषीयास्ताम्
श्वङ्कयिषीरन्
मध्यम
श्वङ्कयिषीष्ठाः
श्वङ्कयिषीयास्थाम्
श्वङ्कयिषीढ्वम् / श्वङ्कयिषीध्वम्
उत्तम
श्वङ्कयिषीय
श्वङ्कयिषीवहि
श्वङ्कयिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
श्वङ्किषीष्ट / श्वङ्कयिषीष्ट
श्वङ्किषीयास्ताम् / श्वङ्कयिषीयास्ताम्
श्वङ्किषीरन् / श्वङ्कयिषीरन्
मध्यम
श्वङ्किषीष्ठाः / श्वङ्कयिषीष्ठाः
श्वङ्किषीयास्थाम् / श्वङ्कयिषीयास्थाम्
श्वङ्किषीध्वम् / श्वङ्कयिषीढ्वम् / श्वङ्कयिषीध्वम्
उत्तम
श्वङ्किषीय / श्वङ्कयिषीय
श्वङ्किषीवहि / श्वङ्कयिषीवहि
श्वङ्किषीमहि / श्वङ्कयिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः