श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
श्रङ्केत
श्रङ्केयाताम्
श्रङ्केरन्
मध्यम
श्रङ्केथाः
श्रङ्केयाथाम्
श्रङ्केध्वम्
उत्तम
श्रङ्केय
श्रङ्केवहि
श्रङ्केमहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
श्रङ्क्येत
श्रङ्क्येयाताम्
श्रङ्क्येरन्
मध्यम
श्रङ्क्येथाः
श्रङ्क्येयाथाम्
श्रङ्क्येध्वम्
उत्तम
श्रङ्क्येय
श्रङ्क्येवहि
श्रङ्क्येमहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः