अप + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपश्रङ्केत
अपश्रङ्केयाताम्
अपश्रङ्केरन्
मध्यम
अपश्रङ्केथाः
अपश्रङ्केयाथाम्
अपश्रङ्केध्वम्
उत्तम
अपश्रङ्केय
अपश्रङ्केवहि
अपश्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपश्रङ्क्येत
अपश्रङ्क्येयाताम्
अपश्रङ्क्येरन्
मध्यम
अपश्रङ्क्येथाः
अपश्रङ्क्येयाथाम्
अपश्रङ्क्येध्वम्
उत्तम
अपश्रङ्क्येय
अपश्रङ्क्येवहि
अपश्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः