अभि + श्रङ्क् धातुरूपाणि - श्रकिँ गतौ - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्केत
अभिश्रङ्केयाताम्
अभिश्रङ्केरन्
मध्यम
अभिश्रङ्केथाः
अभिश्रङ्केयाथाम्
अभिश्रङ्केध्वम्
उत्तम
अभिश्रङ्केय
अभिश्रङ्केवहि
अभिश्रङ्केमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अभिश्रङ्क्येत
अभिश्रङ्क्येयाताम्
अभिश्रङ्क्येरन्
मध्यम
अभिश्रङ्क्येथाः
अभिश्रङ्क्येयाथाम्
अभिश्रङ्क्येध्वम्
उत्तम
अभिश्रङ्क्येय
अभिश्रङ्क्येवहि
अभिश्रङ्क्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः