वर्च् + यङ् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वावर्चाञ्चक्रे / वावर्चांचक्रे / वावर्चाम्बभूव / वावर्चांबभूव / वावर्चामास
वावर्चाञ्चक्राते / वावर्चांचक्राते / वावर्चाम्बभूवतुः / वावर्चांबभूवतुः / वावर्चामासतुः
वावर्चाञ्चक्रिरे / वावर्चांचक्रिरे / वावर्चाम्बभूवुः / वावर्चांबभूवुः / वावर्चामासुः
मध्यम
वावर्चाञ्चकृषे / वावर्चांचकृषे / वावर्चाम्बभूविथ / वावर्चांबभूविथ / वावर्चामासिथ
वावर्चाञ्चक्राथे / वावर्चांचक्राथे / वावर्चाम्बभूवथुः / वावर्चांबभूवथुः / वावर्चामासथुः
वावर्चाञ्चकृढ्वे / वावर्चांचकृढ्वे / वावर्चाम्बभूव / वावर्चांबभूव / वावर्चामास
उत्तम
वावर्चाञ्चक्रे / वावर्चांचक्रे / वावर्चाम्बभूव / वावर्चांबभूव / वावर्चामास
वावर्चाञ्चकृवहे / वावर्चांचकृवहे / वावर्चाम्बभूविव / वावर्चांबभूविव / वावर्चामासिव
वावर्चाञ्चकृमहे / वावर्चांचकृमहे / वावर्चाम्बभूविम / वावर्चांबभूविम / वावर्चामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वावर्चाञ्चक्रे / वावर्चांचक्रे / वावर्चाम्बभूवे / वावर्चांबभूवे / वावर्चामाहे
वावर्चाञ्चक्राते / वावर्चांचक्राते / वावर्चाम्बभूवाते / वावर्चांबभूवाते / वावर्चामासाते
वावर्चाञ्चक्रिरे / वावर्चांचक्रिरे / वावर्चाम्बभूविरे / वावर्चांबभूविरे / वावर्चामासिरे
मध्यम
वावर्चाञ्चकृषे / वावर्चांचकृषे / वावर्चाम्बभूविषे / वावर्चांबभूविषे / वावर्चामासिषे
वावर्चाञ्चक्राथे / वावर्चांचक्राथे / वावर्चाम्बभूवाथे / वावर्चांबभूवाथे / वावर्चामासाथे
वावर्चाञ्चकृढ्वे / वावर्चांचकृढ्वे / वावर्चाम्बभूविध्वे / वावर्चांबभूविध्वे / वावर्चाम्बभूविढ्वे / वावर्चांबभूविढ्वे / वावर्चामासिध्वे
उत्तम
वावर्चाञ्चक्रे / वावर्चांचक्रे / वावर्चाम्बभूवे / वावर्चांबभूवे / वावर्चामाहे
वावर्चाञ्चकृवहे / वावर्चांचकृवहे / वावर्चाम्बभूविवहे / वावर्चांबभूविवहे / वावर्चामासिवहे
वावर्चाञ्चकृमहे / वावर्चांचकृमहे / वावर्चाम्बभूविमहे / वावर्चांबभूविमहे / वावर्चामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः