वर्च् + णिच् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वर्चयाञ्चकार / वर्चयांचकार / वर्चयाम्बभूव / वर्चयांबभूव / वर्चयामास
वर्चयाञ्चक्रतुः / वर्चयांचक्रतुः / वर्चयाम्बभूवतुः / वर्चयांबभूवतुः / वर्चयामासतुः
वर्चयाञ्चक्रुः / वर्चयांचक्रुः / वर्चयाम्बभूवुः / वर्चयांबभूवुः / वर्चयामासुः
मध्यम
वर्चयाञ्चकर्थ / वर्चयांचकर्थ / वर्चयाम्बभूविथ / वर्चयांबभूविथ / वर्चयामासिथ
वर्चयाञ्चक्रथुः / वर्चयांचक्रथुः / वर्चयाम्बभूवथुः / वर्चयांबभूवथुः / वर्चयामासथुः
वर्चयाञ्चक्र / वर्चयांचक्र / वर्चयाम्बभूव / वर्चयांबभूव / वर्चयामास
उत्तम
वर्चयाञ्चकर / वर्चयांचकर / वर्चयाञ्चकार / वर्चयांचकार / वर्चयाम्बभूव / वर्चयांबभूव / वर्चयामास
वर्चयाञ्चकृव / वर्चयांचकृव / वर्चयाम्बभूविव / वर्चयांबभूविव / वर्चयामासिव
वर्चयाञ्चकृम / वर्चयांचकृम / वर्चयाम्बभूविम / वर्चयांबभूविम / वर्चयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्चयाञ्चक्रे / वर्चयांचक्रे / वर्चयाम्बभूव / वर्चयांबभूव / वर्चयामास
वर्चयाञ्चक्राते / वर्चयांचक्राते / वर्चयाम्बभूवतुः / वर्चयांबभूवतुः / वर्चयामासतुः
वर्चयाञ्चक्रिरे / वर्चयांचक्रिरे / वर्चयाम्बभूवुः / वर्चयांबभूवुः / वर्चयामासुः
मध्यम
वर्चयाञ्चकृषे / वर्चयांचकृषे / वर्चयाम्बभूविथ / वर्चयांबभूविथ / वर्चयामासिथ
वर्चयाञ्चक्राथे / वर्चयांचक्राथे / वर्चयाम्बभूवथुः / वर्चयांबभूवथुः / वर्चयामासथुः
वर्चयाञ्चकृढ्वे / वर्चयांचकृढ्वे / वर्चयाम्बभूव / वर्चयांबभूव / वर्चयामास
उत्तम
वर्चयाञ्चक्रे / वर्चयांचक्रे / वर्चयाम्बभूव / वर्चयांबभूव / वर्चयामास
वर्चयाञ्चकृवहे / वर्चयांचकृवहे / वर्चयाम्बभूविव / वर्चयांबभूविव / वर्चयामासिव
वर्चयाञ्चकृमहे / वर्चयांचकृमहे / वर्चयाम्बभूविम / वर्चयांबभूविम / वर्चयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वर्चयाञ्चक्रे / वर्चयांचक्रे / वर्चयाम्बभूवे / वर्चयांबभूवे / वर्चयामाहे
वर्चयाञ्चक्राते / वर्चयांचक्राते / वर्चयाम्बभूवाते / वर्चयांबभूवाते / वर्चयामासाते
वर्चयाञ्चक्रिरे / वर्चयांचक्रिरे / वर्चयाम्बभूविरे / वर्चयांबभूविरे / वर्चयामासिरे
मध्यम
वर्चयाञ्चकृषे / वर्चयांचकृषे / वर्चयाम्बभूविषे / वर्चयांबभूविषे / वर्चयामासिषे
वर्चयाञ्चक्राथे / वर्चयांचक्राथे / वर्चयाम्बभूवाथे / वर्चयांबभूवाथे / वर्चयामासाथे
वर्चयाञ्चकृढ्वे / वर्चयांचकृढ्वे / वर्चयाम्बभूविध्वे / वर्चयांबभूविध्वे / वर्चयाम्बभूविढ्वे / वर्चयांबभूविढ्वे / वर्चयामासिध्वे
उत्तम
वर्चयाञ्चक्रे / वर्चयांचक्रे / वर्चयाम्बभूवे / वर्चयांबभूवे / वर्चयामाहे
वर्चयाञ्चकृवहे / वर्चयांचकृवहे / वर्चयाम्बभूविवहे / वर्चयांबभूविवहे / वर्चयामासिवहे
वर्चयाञ्चकृमहे / वर्चयांचकृमहे / वर्चयाम्बभूविमहे / वर्चयांबभूविमहे / वर्चयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः