वर्च् + णिच्+सन् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
विवर्चयिषाञ्चकार / विवर्चयिषांचकार / विवर्चयिषाम्बभूव / विवर्चयिषांबभूव / विवर्चयिषामास
विवर्चयिषाञ्चक्रतुः / विवर्चयिषांचक्रतुः / विवर्चयिषाम्बभूवतुः / विवर्चयिषांबभूवतुः / विवर्चयिषामासतुः
विवर्चयिषाञ्चक्रुः / विवर्चयिषांचक्रुः / विवर्चयिषाम्बभूवुः / विवर्चयिषांबभूवुः / विवर्चयिषामासुः
मध्यम
विवर्चयिषाञ्चकर्थ / विवर्चयिषांचकर्थ / विवर्चयिषाम्बभूविथ / विवर्चयिषांबभूविथ / विवर्चयिषामासिथ
विवर्चयिषाञ्चक्रथुः / विवर्चयिषांचक्रथुः / विवर्चयिषाम्बभूवथुः / विवर्चयिषांबभूवथुः / विवर्चयिषामासथुः
विवर्चयिषाञ्चक्र / विवर्चयिषांचक्र / विवर्चयिषाम्बभूव / विवर्चयिषांबभूव / विवर्चयिषामास
उत्तम
विवर्चयिषाञ्चकर / विवर्चयिषांचकर / विवर्चयिषाञ्चकार / विवर्चयिषांचकार / विवर्चयिषाम्बभूव / विवर्चयिषांबभूव / विवर्चयिषामास
विवर्चयिषाञ्चकृव / विवर्चयिषांचकृव / विवर्चयिषाम्बभूविव / विवर्चयिषांबभूविव / विवर्चयिषामासिव
विवर्चयिषाञ्चकृम / विवर्चयिषांचकृम / विवर्चयिषाम्बभूविम / विवर्चयिषांबभूविम / विवर्चयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवर्चयिषाञ्चक्रे / विवर्चयिषांचक्रे / विवर्चयिषाम्बभूव / विवर्चयिषांबभूव / विवर्चयिषामास
विवर्चयिषाञ्चक्राते / विवर्चयिषांचक्राते / विवर्चयिषाम्बभूवतुः / विवर्चयिषांबभूवतुः / विवर्चयिषामासतुः
विवर्चयिषाञ्चक्रिरे / विवर्चयिषांचक्रिरे / विवर्चयिषाम्बभूवुः / विवर्चयिषांबभूवुः / विवर्चयिषामासुः
मध्यम
विवर्चयिषाञ्चकृषे / विवर्चयिषांचकृषे / विवर्चयिषाम्बभूविथ / विवर्चयिषांबभूविथ / विवर्चयिषामासिथ
विवर्चयिषाञ्चक्राथे / विवर्चयिषांचक्राथे / विवर्चयिषाम्बभूवथुः / विवर्चयिषांबभूवथुः / विवर्चयिषामासथुः
विवर्चयिषाञ्चकृढ्वे / विवर्चयिषांचकृढ्वे / विवर्चयिषाम्बभूव / विवर्चयिषांबभूव / विवर्चयिषामास
उत्तम
विवर्चयिषाञ्चक्रे / विवर्चयिषांचक्रे / विवर्चयिषाम्बभूव / विवर्चयिषांबभूव / विवर्चयिषामास
विवर्चयिषाञ्चकृवहे / विवर्चयिषांचकृवहे / विवर्चयिषाम्बभूविव / विवर्चयिषांबभूविव / विवर्चयिषामासिव
विवर्चयिषाञ्चकृमहे / विवर्चयिषांचकृमहे / विवर्चयिषाम्बभूविम / विवर्चयिषांबभूविम / विवर्चयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवर्चयिषाञ्चक्रे / विवर्चयिषांचक्रे / विवर्चयिषाम्बभूवे / विवर्चयिषांबभूवे / विवर्चयिषामाहे
विवर्चयिषाञ्चक्राते / विवर्चयिषांचक्राते / विवर्चयिषाम्बभूवाते / विवर्चयिषांबभूवाते / विवर्चयिषामासाते
विवर्चयिषाञ्चक्रिरे / विवर्चयिषांचक्रिरे / विवर्चयिषाम्बभूविरे / विवर्चयिषांबभूविरे / विवर्चयिषामासिरे
मध्यम
विवर्चयिषाञ्चकृषे / विवर्चयिषांचकृषे / विवर्चयिषाम्बभूविषे / विवर्चयिषांबभूविषे / विवर्चयिषामासिषे
विवर्चयिषाञ्चक्राथे / विवर्चयिषांचक्राथे / विवर्चयिषाम्बभूवाथे / विवर्चयिषांबभूवाथे / विवर्चयिषामासाथे
विवर्चयिषाञ्चकृढ्वे / विवर्चयिषांचकृढ्वे / विवर्चयिषाम्बभूविध्वे / विवर्चयिषांबभूविध्वे / विवर्चयिषाम्बभूविढ्वे / विवर्चयिषांबभूविढ्वे / विवर्चयिषामासिध्वे
उत्तम
विवर्चयिषाञ्चक्रे / विवर्चयिषांचक्रे / विवर्चयिषाम्बभूवे / विवर्चयिषांबभूवे / विवर्चयिषामाहे
विवर्चयिषाञ्चकृवहे / विवर्चयिषांचकृवहे / विवर्चयिषाम्बभूविवहे / विवर्चयिषांबभूविवहे / विवर्चयिषामासिवहे
विवर्चयिषाञ्चकृमहे / विवर्चयिषांचकृमहे / विवर्चयिषाम्बभूविमहे / विवर्चयिषांबभूविमहे / विवर्चयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः