वन्द् + यङ्लुक् धातुरूपाणि - लिट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वावन्दाञ्चकार / वावन्दांचकार / वावन्दाम्बभूव / वावन्दांबभूव / वावन्दामास
वावन्दाञ्चक्रतुः / वावन्दांचक्रतुः / वावन्दाम्बभूवतुः / वावन्दांबभूवतुः / वावन्दामासतुः
वावन्दाञ्चक्रुः / वावन्दांचक्रुः / वावन्दाम्बभूवुः / वावन्दांबभूवुः / वावन्दामासुः
मध्यम
वावन्दाञ्चकर्थ / वावन्दांचकर्थ / वावन्दाम्बभूविथ / वावन्दांबभूविथ / वावन्दामासिथ
वावन्दाञ्चक्रथुः / वावन्दांचक्रथुः / वावन्दाम्बभूवथुः / वावन्दांबभूवथुः / वावन्दामासथुः
वावन्दाञ्चक्र / वावन्दांचक्र / वावन्दाम्बभूव / वावन्दांबभूव / वावन्दामास
उत्तम
वावन्दाञ्चकर / वावन्दांचकर / वावन्दाञ्चकार / वावन्दांचकार / वावन्दाम्बभूव / वावन्दांबभूव / वावन्दामास
वावन्दाञ्चकृव / वावन्दांचकृव / वावन्दाम्बभूविव / वावन्दांबभूविव / वावन्दामासिव
वावन्दाञ्चकृम / वावन्दांचकृम / वावन्दाम्बभूविम / वावन्दांबभूविम / वावन्दामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वावन्दाञ्चक्रे / वावन्दांचक्रे / वावन्दाम्बभूवे / वावन्दांबभूवे / वावन्दामाहे
वावन्दाञ्चक्राते / वावन्दांचक्राते / वावन्दाम्बभूवाते / वावन्दांबभूवाते / वावन्दामासाते
वावन्दाञ्चक्रिरे / वावन्दांचक्रिरे / वावन्दाम्बभूविरे / वावन्दांबभूविरे / वावन्दामासिरे
मध्यम
वावन्दाञ्चकृषे / वावन्दांचकृषे / वावन्दाम्बभूविषे / वावन्दांबभूविषे / वावन्दामासिषे
वावन्दाञ्चक्राथे / वावन्दांचक्राथे / वावन्दाम्बभूवाथे / वावन्दांबभूवाथे / वावन्दामासाथे
वावन्दाञ्चकृढ्वे / वावन्दांचकृढ्वे / वावन्दाम्बभूविध्वे / वावन्दांबभूविध्वे / वावन्दाम्बभूविढ्वे / वावन्दांबभूविढ्वे / वावन्दामासिध्वे
उत्तम
वावन्दाञ्चक्रे / वावन्दांचक्रे / वावन्दाम्बभूवे / वावन्दांबभूवे / वावन्दामाहे
वावन्दाञ्चकृवहे / वावन्दांचकृवहे / वावन्दाम्बभूविवहे / वावन्दांबभूविवहे / वावन्दामासिवहे
वावन्दाञ्चकृमहे / वावन्दांचकृमहे / वावन्दाम्बभूविमहे / वावन्दांबभूविमहे / वावन्दामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः