वन्द् + णिच् धातुरूपाणि - लिट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
वन्दयाञ्चकार / वन्दयांचकार / वन्दयाम्बभूव / वन्दयांबभूव / वन्दयामास
वन्दयाञ्चक्रतुः / वन्दयांचक्रतुः / वन्दयाम्बभूवतुः / वन्दयांबभूवतुः / वन्दयामासतुः
वन्दयाञ्चक्रुः / वन्दयांचक्रुः / वन्दयाम्बभूवुः / वन्दयांबभूवुः / वन्दयामासुः
मध्यम
वन्दयाञ्चकर्थ / वन्दयांचकर्थ / वन्दयाम्बभूविथ / वन्दयांबभूविथ / वन्दयामासिथ
वन्दयाञ्चक्रथुः / वन्दयांचक्रथुः / वन्दयाम्बभूवथुः / वन्दयांबभूवथुः / वन्दयामासथुः
वन्दयाञ्चक्र / वन्दयांचक्र / वन्दयाम्बभूव / वन्दयांबभूव / वन्दयामास
उत्तम
वन्दयाञ्चकर / वन्दयांचकर / वन्दयाञ्चकार / वन्दयांचकार / वन्दयाम्बभूव / वन्दयांबभूव / वन्दयामास
वन्दयाञ्चकृव / वन्दयांचकृव / वन्दयाम्बभूविव / वन्दयांबभूविव / वन्दयामासिव
वन्दयाञ्चकृम / वन्दयांचकृम / वन्दयाम्बभूविम / वन्दयांबभूविम / वन्दयामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वन्दयाञ्चक्रे / वन्दयांचक्रे / वन्दयाम्बभूव / वन्दयांबभूव / वन्दयामास
वन्दयाञ्चक्राते / वन्दयांचक्राते / वन्दयाम्बभूवतुः / वन्दयांबभूवतुः / वन्दयामासतुः
वन्दयाञ्चक्रिरे / वन्दयांचक्रिरे / वन्दयाम्बभूवुः / वन्दयांबभूवुः / वन्दयामासुः
मध्यम
वन्दयाञ्चकृषे / वन्दयांचकृषे / वन्दयाम्बभूविथ / वन्दयांबभूविथ / वन्दयामासिथ
वन्दयाञ्चक्राथे / वन्दयांचक्राथे / वन्दयाम्बभूवथुः / वन्दयांबभूवथुः / वन्दयामासथुः
वन्दयाञ्चकृढ्वे / वन्दयांचकृढ्वे / वन्दयाम्बभूव / वन्दयांबभूव / वन्दयामास
उत्तम
वन्दयाञ्चक्रे / वन्दयांचक्रे / वन्दयाम्बभूव / वन्दयांबभूव / वन्दयामास
वन्दयाञ्चकृवहे / वन्दयांचकृवहे / वन्दयाम्बभूविव / वन्दयांबभूविव / वन्दयामासिव
वन्दयाञ्चकृमहे / वन्दयांचकृमहे / वन्दयाम्बभूविम / वन्दयांबभूविम / वन्दयामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
वन्दयाञ्चक्रे / वन्दयांचक्रे / वन्दयाम्बभूवे / वन्दयांबभूवे / वन्दयामाहे
वन्दयाञ्चक्राते / वन्दयांचक्राते / वन्दयाम्बभूवाते / वन्दयांबभूवाते / वन्दयामासाते
वन्दयाञ्चक्रिरे / वन्दयांचक्रिरे / वन्दयाम्बभूविरे / वन्दयांबभूविरे / वन्दयामासिरे
मध्यम
वन्दयाञ्चकृषे / वन्दयांचकृषे / वन्दयाम्बभूविषे / वन्दयांबभूविषे / वन्दयामासिषे
वन्दयाञ्चक्राथे / वन्दयांचक्राथे / वन्दयाम्बभूवाथे / वन्दयांबभूवाथे / वन्दयामासाथे
वन्दयाञ्चकृढ्वे / वन्दयांचकृढ्वे / वन्दयाम्बभूविध्वे / वन्दयांबभूविध्वे / वन्दयाम्बभूविढ्वे / वन्दयांबभूविढ्वे / वन्दयामासिध्वे
उत्तम
वन्दयाञ्चक्रे / वन्दयांचक्रे / वन्दयाम्बभूवे / वन्दयांबभूवे / वन्दयामाहे
वन्दयाञ्चकृवहे / वन्दयांचकृवहे / वन्दयाम्बभूविवहे / वन्दयांबभूविवहे / वन्दयामासिवहे
वन्दयाञ्चकृमहे / वन्दयांचकृमहे / वन्दयाम्बभूविमहे / वन्दयांबभूविमहे / वन्दयामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः