वन्द् + णिच्+सन् धातुरूपाणि - लिट् लकारः

वदिँ अभिवादनस्तुत्योः - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
विवन्दयिषाञ्चकार / विवन्दयिषांचकार / विवन्दयिषाम्बभूव / विवन्दयिषांबभूव / विवन्दयिषामास
विवन्दयिषाञ्चक्रतुः / विवन्दयिषांचक्रतुः / विवन्दयिषाम्बभूवतुः / विवन्दयिषांबभूवतुः / विवन्दयिषामासतुः
विवन्दयिषाञ्चक्रुः / विवन्दयिषांचक्रुः / विवन्दयिषाम्बभूवुः / विवन्दयिषांबभूवुः / विवन्दयिषामासुः
मध्यम
विवन्दयिषाञ्चकर्थ / विवन्दयिषांचकर्थ / विवन्दयिषाम्बभूविथ / विवन्दयिषांबभूविथ / विवन्दयिषामासिथ
विवन्दयिषाञ्चक्रथुः / विवन्दयिषांचक्रथुः / विवन्दयिषाम्बभूवथुः / विवन्दयिषांबभूवथुः / विवन्दयिषामासथुः
विवन्दयिषाञ्चक्र / विवन्दयिषांचक्र / विवन्दयिषाम्बभूव / विवन्दयिषांबभूव / विवन्दयिषामास
उत्तम
विवन्दयिषाञ्चकर / विवन्दयिषांचकर / विवन्दयिषाञ्चकार / विवन्दयिषांचकार / विवन्दयिषाम्बभूव / विवन्दयिषांबभूव / विवन्दयिषामास
विवन्दयिषाञ्चकृव / विवन्दयिषांचकृव / विवन्दयिषाम्बभूविव / विवन्दयिषांबभूविव / विवन्दयिषामासिव
विवन्दयिषाञ्चकृम / विवन्दयिषांचकृम / विवन्दयिषाम्बभूविम / विवन्दयिषांबभूविम / विवन्दयिषामासिम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवन्दयिषाञ्चक्रे / विवन्दयिषांचक्रे / विवन्दयिषाम्बभूव / विवन्दयिषांबभूव / विवन्दयिषामास
विवन्दयिषाञ्चक्राते / विवन्दयिषांचक्राते / विवन्दयिषाम्बभूवतुः / विवन्दयिषांबभूवतुः / विवन्दयिषामासतुः
विवन्दयिषाञ्चक्रिरे / विवन्दयिषांचक्रिरे / विवन्दयिषाम्बभूवुः / विवन्दयिषांबभूवुः / विवन्दयिषामासुः
मध्यम
विवन्दयिषाञ्चकृषे / विवन्दयिषांचकृषे / विवन्दयिषाम्बभूविथ / विवन्दयिषांबभूविथ / विवन्दयिषामासिथ
विवन्दयिषाञ्चक्राथे / विवन्दयिषांचक्राथे / विवन्दयिषाम्बभूवथुः / विवन्दयिषांबभूवथुः / विवन्दयिषामासथुः
विवन्दयिषाञ्चकृढ्वे / विवन्दयिषांचकृढ्वे / विवन्दयिषाम्बभूव / विवन्दयिषांबभूव / विवन्दयिषामास
उत्तम
विवन्दयिषाञ्चक्रे / विवन्दयिषांचक्रे / विवन्दयिषाम्बभूव / विवन्दयिषांबभूव / विवन्दयिषामास
विवन्दयिषाञ्चकृवहे / विवन्दयिषांचकृवहे / विवन्दयिषाम्बभूविव / विवन्दयिषांबभूविव / विवन्दयिषामासिव
विवन्दयिषाञ्चकृमहे / विवन्दयिषांचकृमहे / विवन्दयिषाम्बभूविम / विवन्दयिषांबभूविम / विवन्दयिषामासिम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विवन्दयिषाञ्चक्रे / विवन्दयिषांचक्रे / विवन्दयिषाम्बभूवे / विवन्दयिषांबभूवे / विवन्दयिषामाहे
विवन्दयिषाञ्चक्राते / विवन्दयिषांचक्राते / विवन्दयिषाम्बभूवाते / विवन्दयिषांबभूवाते / विवन्दयिषामासाते
विवन्दयिषाञ्चक्रिरे / विवन्दयिषांचक्रिरे / विवन्दयिषाम्बभूविरे / विवन्दयिषांबभूविरे / विवन्दयिषामासिरे
मध्यम
विवन्दयिषाञ्चकृषे / विवन्दयिषांचकृषे / विवन्दयिषाम्बभूविषे / विवन्दयिषांबभूविषे / विवन्दयिषामासिषे
विवन्दयिषाञ्चक्राथे / विवन्दयिषांचक्राथे / विवन्दयिषाम्बभूवाथे / विवन्दयिषांबभूवाथे / विवन्दयिषामासाथे
विवन्दयिषाञ्चकृढ्वे / विवन्दयिषांचकृढ्वे / विवन्दयिषाम्बभूविध्वे / विवन्दयिषांबभूविध्वे / विवन्दयिषाम्बभूविढ्वे / विवन्दयिषांबभूविढ्वे / विवन्दयिषामासिध्वे
उत्तम
विवन्दयिषाञ्चक्रे / विवन्दयिषांचक्रे / विवन्दयिषाम्बभूवे / विवन्दयिषांबभूवे / विवन्दयिषामाहे
विवन्दयिषाञ्चकृवहे / विवन्दयिषांचकृवहे / विवन्दयिषाम्बभूविवहे / विवन्दयिषांबभूविवहे / विवन्दयिषामासिवहे
विवन्दयिषाञ्चकृमहे / विवन्दयिषांचकृमहे / विवन्दयिषाम्बभूविमहे / विवन्दयिषांबभूविमहे / विवन्दयिषामासिमहे
 


सनादि प्रत्ययाः

उपसर्गाः