मन्द् + यङ्लुक् + णिच् + सन् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमामन्दयिषत् / अमामन्दयिषद्
अमामन्दयिषताम्
अमामन्दयिषन्
मध्यम
अमामन्दयिषः
अमामन्दयिषतम्
अमामन्दयिषत
उत्तम
अमामन्दयिषम्
अमामन्दयिषाव
अमामन्दयिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमामन्दयिषत
अमामन्दयिषेताम्
अमामन्दयिषन्त
मध्यम
अमामन्दयिषथाः
अमामन्दयिषेथाम्
अमामन्दयिषध्वम्
उत्तम
अमामन्दयिषे
अमामन्दयिषावहि
अमामन्दयिषामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमामन्दयिष्यत
अमामन्दयिष्येताम्
अमामन्दयिष्यन्त
मध्यम
अमामन्दयिष्यथाः
अमामन्दयिष्येथाम्
अमामन्दयिष्यध्वम्
उत्तम
अमामन्दयिष्ये
अमामन्दयिष्यावहि
अमामन्दयिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः