मन्द् + णिच् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमन्दयत् / अमन्दयद्
अमन्दयताम्
अमन्दयन्
मध्यम
अमन्दयः
अमन्दयतम्
अमन्दयत
उत्तम
अमन्दयम्
अमन्दयाव
अमन्दयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमन्दयत
अमन्दयेताम्
अमन्दयन्त
मध्यम
अमन्दयथाः
अमन्दयेथाम्
अमन्दयध्वम्
उत्तम
अमन्दये
अमन्दयावहि
अमन्दयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमन्द्यत
अमन्द्येताम्
अमन्द्यन्त
मध्यम
अमन्द्यथाः
अमन्द्येथाम्
अमन्द्यध्वम्
उत्तम
अमन्द्ये
अमन्द्यावहि
अमन्द्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः