मन्द् + णिच् + सन् धातुरूपाणि - मदिँ स्तुतिमोदमदस्वप्नकान्तिगतिषु - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमिमन्दयिषत् / अमिमन्दयिषद्
अमिमन्दयिषताम्
अमिमन्दयिषन्
मध्यम
अमिमन्दयिषः
अमिमन्दयिषतम्
अमिमन्दयिषत
उत्तम
अमिमन्दयिषम्
अमिमन्दयिषाव
अमिमन्दयिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमिमन्दयिषत
अमिमन्दयिषेताम्
अमिमन्दयिषन्त
मध्यम
अमिमन्दयिषथाः
अमिमन्दयिषेथाम्
अमिमन्दयिषध्वम्
उत्तम
अमिमन्दयिषे
अमिमन्दयिषावहि
अमिमन्दयिषामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमिमन्दयिष्यत
अमिमन्दयिष्येताम्
अमिमन्दयिष्यन्त
मध्यम
अमिमन्दयिष्यथाः
अमिमन्दयिष्येथाम्
अमिमन्दयिष्यध्वम्
उत्तम
अमिमन्दयिष्ये
अमिमन्दयिष्यावहि
अमिमन्दयिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः