मञ्च् + सन् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमिमञ्चिषिष्ट
अमिमञ्चिषिषाताम्
अमिमञ्चिषिषत
मध्यम
अमिमञ्चिषिष्ठाः
अमिमञ्चिषिषाथाम्
अमिमञ्चिषिढ्वम्
उत्तम
अमिमञ्चिषिषि
अमिमञ्चिषिष्वहि
अमिमञ्चिषिष्महि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमिमञ्चिषि
अमिमञ्चिषिषाताम्
अमिमञ्चिषिषत
मध्यम
अमिमञ्चिषिष्ठाः
अमिमञ्चिषिषाथाम्
अमिमञ्चिषिढ्वम्
उत्तम
अमिमञ्चिषिषि
अमिमञ्चिषिष्वहि
अमिमञ्चिषिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः