मञ्च् + णिच् धातुरूपाणि - मचिँ धारणोच्छ्रायपूजनेषु - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अममञ्चत् / अममञ्चद्
अममञ्चताम्
अममञ्चन्
मध्यम
अममञ्चः
अममञ्चतम्
अममञ्चत
उत्तम
अममञ्चम्
अममञ्चाव
अममञ्चाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अममञ्चत
अममञ्चेताम्
अममञ्चन्त
मध्यम
अममञ्चथाः
अममञ्चेथाम्
अममञ्चध्वम्
उत्तम
अममञ्चे
अममञ्चावहि
अममञ्चामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमञ्चि
अमञ्चिषाताम् / अमञ्चयिषाताम्
अमञ्चिषत / अमञ्चयिषत
मध्यम
अमञ्चिष्ठाः / अमञ्चयिष्ठाः
अमञ्चिषाथाम् / अमञ्चयिषाथाम्
अमञ्चिढ्वम् / अमञ्चयिढ्वम् / अमञ्चयिध्वम्
उत्तम
अमञ्चिषि / अमञ्चयिषि
अमञ्चिष्वहि / अमञ्चयिष्वहि
अमञ्चिष्महि / अमञ्चयिष्महि
 


सनादि प्रत्ययाः

उपसर्गाः