मङ्घ् + यङ् + णिच् + सन् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमामङ्घ्ययिषत् / अमामङ्घ्ययिषद्
अमामङ्घ्ययिषताम्
अमामङ्घ्ययिषन्
मध्यम
अमामङ्घ्ययिषः
अमामङ्घ्ययिषतम्
अमामङ्घ्ययिषत
उत्तम
अमामङ्घ्ययिषम्
अमामङ्घ्ययिषाव
अमामङ्घ्ययिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमामङ्घ्ययिषत
अमामङ्घ्ययिषेताम्
अमामङ्घ्ययिषन्त
मध्यम
अमामङ्घ्ययिषथाः
अमामङ्घ्ययिषेथाम्
अमामङ्घ्ययिषध्वम्
उत्तम
अमामङ्घ्ययिषे
अमामङ्घ्ययिषावहि
अमामङ्घ्ययिषामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमामङ्घ्ययिष्यत
अमामङ्घ्ययिष्येताम्
अमामङ्घ्ययिष्यन्त
मध्यम
अमामङ्घ्ययिष्यथाः
अमामङ्घ्ययिष्येथाम्
अमामङ्घ्ययिष्यध्वम्
उत्तम
अमामङ्घ्ययिष्ये
अमामङ्घ्ययिष्यावहि
अमामङ्घ्ययिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः