मङ्घ् + णिच् + सन् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - लङ् लकारः
कर्तरि प्रयोगः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्मणि प्रयोगः आत्मने पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
कर्तरि प्रयोगः परस्मै पदम्
एक
द्वि
बहु
प्रथम
अमिमङ्घयिषत् / अमिमङ्घयिषद्
अमिमङ्घयिषताम्
अमिमङ्घयिषन्
मध्यम
अमिमङ्घयिषः
अमिमङ्घयिषतम्
अमिमङ्घयिषत
उत्तम
अमिमङ्घयिषम्
अमिमङ्घयिषाव
अमिमङ्घयिषाम
कर्तरि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमिमङ्घयिषत
अमिमङ्घयिषेताम्
अमिमङ्घयिषन्त
मध्यम
अमिमङ्घयिषथाः
अमिमङ्घयिषेथाम्
अमिमङ्घयिषध्वम्
उत्तम
अमिमङ्घयिषे
अमिमङ्घयिषावहि
अमिमङ्घयिषामहि
कर्मणि प्रयोगः आत्मने पदम्
एक
द्वि
बहु
प्रथम
अमिमङ्घयिष्यत
अमिमङ्घयिष्येताम्
अमिमङ्घयिष्यन्त
मध्यम
अमिमङ्घयिष्यथाः
अमिमङ्घयिष्येथाम्
अमिमङ्घयिष्यध्वम्
उत्तम
अमिमङ्घयिष्ये
अमिमङ्घयिष्यावहि
अमिमङ्घयिष्यामहि
सनादि प्रत्ययाः
णिच्
सन्
यङ्
यङ्लुक्
णिच् + सन्
यङ् + सन्
यङ्लुक् + सन्
सन् + णिच्
यङ् + णिच्
यङ्लुक् + णिच्
णिच् + सन् + णिच्
यङ् + सन् + णिच्
यङ्लुक् + सन् + णिच्
यङ् + णिच् + सन्
यङ्लुक् + णिच् + सन्
यङ् + णिच् + सन् + णिच्
यङ्लुक् + णिच् + सन् + णिच्
उपसर्गाः