मङ्घ् + णिच् धातुरूपाणि - मघिँ गत्याक्षेपे गतौ गत्यारम्भे चेत्यपरे मघिँ कैतवे च - भ्वादिः - लङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्घयत् / अमङ्घयद्
अमङ्घयताम्
अमङ्घयन्
मध्यम
अमङ्घयः
अमङ्घयतम्
अमङ्घयत
उत्तम
अमङ्घयम्
अमङ्घयाव
अमङ्घयाम
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्घयत
अमङ्घयेताम्
अमङ्घयन्त
मध्यम
अमङ्घयथाः
अमङ्घयेथाम्
अमङ्घयध्वम्
उत्तम
अमङ्घये
अमङ्घयावहि
अमङ्घयामहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अमङ्घ्यत
अमङ्घ्येताम्
अमङ्घ्यन्त
मध्यम
अमङ्घ्यथाः
अमङ्घ्येथाम्
अमङ्घ्यध्वम्
उत्तम
अमङ्घ्ये
अमङ्घ्यावहि
अमङ्घ्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः