प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्विन्देत
प्रश्विन्देयाताम्
प्रश्विन्देरन्
मध्यम
प्रश्विन्देथाः
प्रश्विन्देयाथाम्
प्रश्विन्देध्वम्
उत्तम
प्रश्विन्देय
प्रश्विन्देवहि
प्रश्विन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्विन्द्येत
प्रश्विन्द्येयाताम्
प्रश्विन्द्येरन्
मध्यम
प्रश्विन्द्येथाः
प्रश्विन्द्येयाथाम्
प्रश्विन्द्येध्वम्
उत्तम
प्रश्विन्द्येय
प्रश्विन्द्येवहि
प्रश्विन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः