निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्देत / निश्श्विन्देत
निःश्विन्देयाताम् / निश्श्विन्देयाताम्
निःश्विन्देरन् / निश्श्विन्देरन्
मध्यम
निःश्विन्देथाः / निश्श्विन्देथाः
निःश्विन्देयाथाम् / निश्श्विन्देयाथाम्
निःश्विन्देध्वम् / निश्श्विन्देध्वम्
उत्तम
निःश्विन्देय / निश्श्विन्देय
निःश्विन्देवहि / निश्श्विन्देवहि
निःश्विन्देमहि / निश्श्विन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्द्येत / निश्श्विन्द्येत
निःश्विन्द्येयाताम् / निश्श्विन्द्येयाताम्
निःश्विन्द्येरन् / निश्श्विन्द्येरन्
मध्यम
निःश्विन्द्येथाः / निश्श्विन्द्येथाः
निःश्विन्द्येयाथाम् / निश्श्विन्द्येयाथाम्
निःश्विन्द्येध्वम् / निश्श्विन्द्येध्वम्
उत्तम
निःश्विन्द्येय / निश्श्विन्द्येय
निःश्विन्द्येवहि / निश्श्विन्द्येवहि
निःश्विन्द्येमहि / निश्श्विन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः