परि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - विधिलिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्विन्देत
परिश्विन्देयाताम्
परिश्विन्देरन्
मध्यम
परिश्विन्देथाः
परिश्विन्देयाथाम्
परिश्विन्देध्वम्
उत्तम
परिश्विन्देय
परिश्विन्देवहि
परिश्विन्देमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्विन्द्येत
परिश्विन्द्येयाताम्
परिश्विन्द्येरन्
मध्यम
परिश्विन्द्येथाः
परिश्विन्द्येयाथाम्
परिश्विन्द्येध्वम्
उत्तम
परिश्विन्द्येय
परिश्विन्द्येवहि
परिश्विन्द्येमहि
 


सनादि प्रत्ययाः

उपसर्गाः