प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्विन्दताम्
प्रश्विन्देताम्
प्रश्विन्दन्ताम्
मध्यम
प्रश्विन्दस्व
प्रश्विन्देथाम्
प्रश्विन्दध्वम्
उत्तम
प्रश्विन्दै
प्रश्विन्दावहै
प्रश्विन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्विन्द्यताम्
प्रश्विन्द्येताम्
प्रश्विन्द्यन्ताम्
मध्यम
प्रश्विन्द्यस्व
प्रश्विन्द्येथाम्
प्रश्विन्द्यध्वम्
उत्तम
प्रश्विन्द्यै
प्रश्विन्द्यावहै
प्रश्विन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः