उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दताम् / उच्श्विन्दताम्
उच्छ्विन्देताम् / उच्श्विन्देताम्
उच्छ्विन्दन्ताम् / उच्श्विन्दन्ताम्
मध्यम
उच्छ्विन्दस्व / उच्श्विन्दस्व
उच्छ्विन्देथाम् / उच्श्विन्देथाम्
उच्छ्विन्दध्वम् / उच्श्विन्दध्वम्
उत्तम
उच्छ्विन्दै / उच्श्विन्दै
उच्छ्विन्दावहै / उच्श्विन्दावहै
उच्छ्विन्दामहै / उच्श्विन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्द्यताम् / उच्श्विन्द्यताम्
उच्छ्विन्द्येताम् / उच्श्विन्द्येताम्
उच्छ्विन्द्यन्ताम् / उच्श्विन्द्यन्ताम्
मध्यम
उच्छ्विन्द्यस्व / उच्श्विन्द्यस्व
उच्छ्विन्द्येथाम् / उच्श्विन्द्येथाम्
उच्छ्विन्द्यध्वम् / उच्श्विन्द्यध्वम्
उत्तम
उच्छ्विन्द्यै / उच्श्विन्द्यै
उच्छ्विन्द्यावहै / उच्श्विन्द्यावहै
उच्छ्विन्द्यामहै / उच्श्विन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः