निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लोट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्दताम् / निश्श्विन्दताम्
निःश्विन्देताम् / निश्श्विन्देताम्
निःश्विन्दन्ताम् / निश्श्विन्दन्ताम्
मध्यम
निःश्विन्दस्व / निश्श्विन्दस्व
निःश्विन्देथाम् / निश्श्विन्देथाम्
निःश्विन्दध्वम् / निश्श्विन्दध्वम्
उत्तम
निःश्विन्दै / निश्श्विन्दै
निःश्विन्दावहै / निश्श्विन्दावहै
निःश्विन्दामहै / निश्श्विन्दामहै
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्द्यताम् / निश्श्विन्द्यताम्
निःश्विन्द्येताम् / निश्श्विन्द्येताम्
निःश्विन्द्यन्ताम् / निश्श्विन्द्यन्ताम्
मध्यम
निःश्विन्द्यस्व / निश्श्विन्द्यस्व
निःश्विन्द्येथाम् / निश्श्विन्द्येथाम्
निःश्विन्द्यध्वम् / निश्श्विन्द्यध्वम्
उत्तम
निःश्विन्द्यै / निश्श्विन्द्यै
निःश्विन्द्यावहै / निश्श्विन्द्यावहै
निःश्विन्द्यामहै / निश्श्विन्द्यामहै
 


सनादि प्रत्ययाः

उपसर्गाः