प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्विन्दिष्यते
प्रश्विन्दिष्येते
प्रश्विन्दिष्यन्ते
मध्यम
प्रश्विन्दिष्यसे
प्रश्विन्दिष्येथे
प्रश्विन्दिष्यध्वे
उत्तम
प्रश्विन्दिष्ये
प्रश्विन्दिष्यावहे
प्रश्विन्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्विन्दिष्यते
प्रश्विन्दिष्येते
प्रश्विन्दिष्यन्ते
मध्यम
प्रश्विन्दिष्यसे
प्रश्विन्दिष्येथे
प्रश्विन्दिष्यध्वे
उत्तम
प्रश्विन्दिष्ये
प्रश्विन्दिष्यावहे
प्रश्विन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः