उत् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
मध्यम
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उत्तम
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उच्छ्विन्दिष्यते / उच्श्विन्दिष्यते
उच्छ्विन्दिष्येते / उच्श्विन्दिष्येते
उच्छ्विन्दिष्यन्ते / उच्श्विन्दिष्यन्ते
मध्यम
उच्छ्विन्दिष्यसे / उच्श्विन्दिष्यसे
उच्छ्विन्दिष्येथे / उच्श्विन्दिष्येथे
उच्छ्विन्दिष्यध्वे / उच्श्विन्दिष्यध्वे
उत्तम
उच्छ्विन्दिष्ये / उच्श्विन्दिष्ये
उच्छ्विन्दिष्यावहे / उच्श्विन्दिष्यावहे
उच्छ्विन्दिष्यामहे / उच्श्विन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः