निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लृट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिष्यते / निश्श्विन्दिष्यते
निःश्विन्दिष्येते / निश्श्विन्दिष्येते
निःश्विन्दिष्यन्ते / निश्श्विन्दिष्यन्ते
मध्यम
निःश्विन्दिष्यसे / निश्श्विन्दिष्यसे
निःश्विन्दिष्येथे / निश्श्विन्दिष्येथे
निःश्विन्दिष्यध्वे / निश्श्विन्दिष्यध्वे
उत्तम
निःश्विन्दिष्ये / निश्श्विन्दिष्ये
निःश्विन्दिष्यावहे / निश्श्विन्दिष्यावहे
निःश्विन्दिष्यामहे / निश्श्विन्दिष्यामहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिष्यते / निश्श्विन्दिष्यते
निःश्विन्दिष्येते / निश्श्विन्दिष्येते
निःश्विन्दिष्यन्ते / निश्श्विन्दिष्यन्ते
मध्यम
निःश्विन्दिष्यसे / निश्श्विन्दिष्यसे
निःश्विन्दिष्येथे / निश्श्विन्दिष्येथे
निःश्विन्दिष्यध्वे / निश्श्विन्दिष्यध्वे
उत्तम
निःश्विन्दिष्ये / निश्श्विन्दिष्ये
निःश्विन्दिष्यावहे / निश्श्विन्दिष्यावहे
निःश्विन्दिष्यामहे / निश्श्विन्दिष्यामहे
 


सनादि प्रत्ययाः

उपसर्गाः