प्र + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्विन्दिता
प्रश्विन्दितारौ
प्रश्विन्दितारः
मध्यम
प्रश्विन्दितासे
प्रश्विन्दितासाथे
प्रश्विन्दिताध्वे
उत्तम
प्रश्विन्दिताहे
प्रश्विन्दितास्वहे
प्रश्विन्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रश्विन्दिता
प्रश्विन्दितारौ
प्रश्विन्दितारः
मध्यम
प्रश्विन्दितासे
प्रश्विन्दितासाथे
प्रश्विन्दिताध्वे
उत्तम
प्रश्विन्दिताहे
प्रश्विन्दितास्वहे
प्रश्विन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः