निस् + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिता / निश्श्विन्दिता
निःश्विन्दितारौ / निश्श्विन्दितारौ
निःश्विन्दितारः / निश्श्विन्दितारः
मध्यम
निःश्विन्दितासे / निश्श्विन्दितासे
निःश्विन्दितासाथे / निश्श्विन्दितासाथे
निःश्विन्दिताध्वे / निश्श्विन्दिताध्वे
उत्तम
निःश्विन्दिताहे / निश्श्विन्दिताहे
निःश्विन्दितास्वहे / निश्श्विन्दितास्वहे
निःश्विन्दितास्महे / निश्श्विन्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निःश्विन्दिता / निश्श्विन्दिता
निःश्विन्दितारौ / निश्श्विन्दितारौ
निःश्विन्दितारः / निश्श्विन्दितारः
मध्यम
निःश्विन्दितासे / निश्श्विन्दितासे
निःश्विन्दितासाथे / निश्श्विन्दितासाथे
निःश्विन्दिताध्वे / निश्श्विन्दिताध्वे
उत्तम
निःश्विन्दिताहे / निश्श्विन्दिताहे
निःश्विन्दितास्वहे / निश्श्विन्दितास्वहे
निःश्विन्दितास्महे / निश्श्विन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः