परि + श्विन्द् धातुरूपाणि - श्विदिँ श्वैत्ये - भ्वादिः - लुट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्विन्दिता
परिश्विन्दितारौ
परिश्विन्दितारः
मध्यम
परिश्विन्दितासे
परिश्विन्दितासाथे
परिश्विन्दिताध्वे
उत्तम
परिश्विन्दिताहे
परिश्विन्दितास्वहे
परिश्विन्दितास्महे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परिश्विन्दिता
परिश्विन्दितारौ
परिश्विन्दितारः
मध्यम
परिश्विन्दितासे
परिश्विन्दितासाथे
परिश्विन्दिताध्वे
उत्तम
परिश्विन्दिताहे
परिश्विन्दितास्वहे
परिश्विन्दितास्महे
 


सनादि प्रत्ययाः

उपसर्गाः