प्र + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रररङ्घे
प्रररङ्घाते
प्रररङ्घिरे
मध्यम
प्रररङ्घिषे
प्रररङ्घाथे
प्रररङ्घिध्वे
उत्तम
प्रररङ्घे
प्रररङ्घिवहे
प्रररङ्घिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रररङ्घे
प्रररङ्घाते
प्रररङ्घिरे
मध्यम
प्रररङ्घिषे
प्रररङ्घाथे
प्रररङ्घिध्वे
उत्तम
प्रररङ्घे
प्रररङ्घिवहे
प्रररङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः