अप + रङ्घ् धातुरूपाणि - रघिँ गत्यर्थः - भ्वादिः - लिट् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपररङ्घे
अपररङ्घाते
अपररङ्घिरे
मध्यम
अपररङ्घिषे
अपररङ्घाथे
अपररङ्घिध्वे
उत्तम
अपररङ्घे
अपररङ्घिवहे
अपररङ्घिमहे
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अपररङ्घे
अपररङ्घाते
अपररङ्घिरे
मध्यम
अपररङ्घिषे
अपररङ्घाथे
अपररङ्घिध्वे
उत्तम
अपररङ्घे
अपररङ्घिवहे
अपररङ्घिमहे
 


सनादि प्रत्ययाः

उपसर्गाः