प्र + गद् धातुरूपाणि - लङ् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रागदत् / प्रागदद्
प्रागदताम्
प्रागदन्
मध्यम
प्रागदः
प्रागदतम्
प्रागदत
उत्तम
प्रागदम्
प्रागदाव
प्रागदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रागद्यत
प्रागद्येताम्
प्रागद्यन्त
मध्यम
प्रागद्यथाः
प्रागद्येथाम्
प्रागद्यध्वम्
उत्तम
प्रागद्ये
प्रागद्यावहि
प्रागद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः