गद् धातुरूपाणि - लङ् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अगदत् / अगदद्
अगदताम्
अगदन्
मध्यम
अगदः
अगदतम्
अगदत
उत्तम
अगदम्
अगदाव
अगदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अगद्यत
अगद्येताम्
अगद्यन्त
मध्यम
अगद्यथाः
अगद्येथाम्
अगद्यध्वम्
उत्तम
अगद्ये
अगद्यावहि
अगद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः