अनु + गद् धातुरूपाणि - लङ् लकारः

गदँ व्यक्तायां वाचि - भ्वादिः

 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अन्वगदत् / अन्वगदद्
अन्वगदताम्
अन्वगदन्
मध्यम
अन्वगदः
अन्वगदतम्
अन्वगदत
उत्तम
अन्वगदम्
अन्वगदाव
अन्वगदाम
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अन्वगद्यत
अन्वगद्येताम्
अन्वगद्यन्त
मध्यम
अन्वगद्यथाः
अन्वगद्येथाम्
अन्वगद्यध्वम्
उत्तम
अन्वगद्ये
अन्वगद्यावहि
अन्वगद्यामहि
 


सनादि प्रत्ययाः

उपसर्गाः