प्र + क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दिषीष्ट
प्रक्लिन्दिषीयास्ताम्
प्रक्लिन्दिषीरन्
मध्यम
प्रक्लिन्दिषीष्ठाः
प्रक्लिन्दिषीयास्थाम्
प्रक्लिन्दिषीध्वम्
उत्तम
प्रक्लिन्दिषीय
प्रक्लिन्दिषीवहि
प्रक्लिन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रक्लिन्दिषीष्ट
प्रक्लिन्दिषीयास्ताम्
प्रक्लिन्दिषीरन्
मध्यम
प्रक्लिन्दिषीष्ठाः
प्रक्लिन्दिषीयास्थाम्
प्रक्लिन्दिषीध्वम्
उत्तम
प्रक्लिन्दिषीय
प्रक्लिन्दिषीवहि
प्रक्लिन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः