क्लिन्द् धातुरूपाणि - क्लिदिँ परिदेवने - भ्वादिः - आशीर्लिङ् लकारः


 
 

कर्तरि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लिन्दिषीष्ट
क्लिन्दिषीयास्ताम्
क्लिन्दिषीरन्
मध्यम
क्लिन्दिषीष्ठाः
क्लिन्दिषीयास्थाम्
क्लिन्दिषीध्वम्
उत्तम
क्लिन्दिषीय
क्लिन्दिषीवहि
क्लिन्दिषीमहि
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
क्लिन्दिषीष्ट
क्लिन्दिषीयास्ताम्
क्लिन्दिषीरन्
मध्यम
क्लिन्दिषीष्ठाः
क्लिन्दिषीयास्थाम्
क्लिन्दिषीध्वम्
उत्तम
क्लिन्दिषीय
क्लिन्दिषीवहि
क्लिन्दिषीमहि
 


सनादि प्रत्ययाः

उपसर्गाः